Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Measured Sanskrit Meaning

तुल्य

Definition

मेषादिद्वादशराश्यान्तर्गतः सप्तमः राशिः स च चित्रीशेषपादद्वयस्वातीसमुदाययुक्तविशाखाप्रथमपादत्रयेण भवति।
पदार्थमापनार्थं यन्त्रम्।
पद्यरूपेण निर्मितः।

यः तुलितः।

Example

तुलायाः चिह्नं तुला एव अस्ति।
कृषकः धान्यमापनार्थे तुलायन्त्रम् उपयुज्यति।
रामचरितमानस इति एका पद्यात्मिका कृतिः।

अस्मिन् स्यूते तुल्यं धान्यम् अस्ति।