Mechanic Sanskrit Meaning
यन्त्रविद्
Definition
यः गृहं तथा च धातुकाष्ठादेः वस्तूनि निर्माति।
यः हस्ताभ्यां विशेषप्रकारकं कार्यं करोति अथवा यः कस्मिन्नपि कार्ये निपुणः अस्ति।
यन्त्रस्य ज्ञाता
Example
एषा मूर्तिः कुशलेन शिल्पिना निर्मिता।
कर्मकारः कार्यार्थे न आगतः।
यन्त्रविद् यानं स्वस्थं करोति।
Tenacity in SanskritConstipation in SanskritCauseless in SanskritSystematic in SanskritMain in SanskritSweet Potato Vine in SanskritHalfhearted in SanskritAdo in SanskritBefore in SanskritAggregation in SanskritPraise in SanskritPhylogeny in SanskritDecisive in SanskritSilent in SanskritHowever in SanskritHumanity in SanskritLion in SanskritHold in SanskritPlentiful in SanskritUndoer in Sanskrit