Medal Sanskrit Meaning
कीर्तिदमुद्रा, कीर्तिमुद्रा, निदर्शनमुद्रा, प्रतिष्ठामुद्रा, मानसूचकमुद्रा, मुद्रा
Definition
शोभनात् धातोः विनिर्मितं विशिष्टाकारकं पदकं यत् विशेषप्राविण्यप्राप्त्यनन्तरं प्रदीयते।
देवतानां पदस्य चिह्नं यद् पूज्यते।
Example
सङ्गीतप्रतियोगितायां सः प्रथमः अतः एषा मुद्रा तेन प्राप्ता।
अस्मिन् पूजागृहे अधिकानां देवतानां पादुकाः सन्ति।
Store in SanskritDue West in SanskritAdorned in SanskritAgain And Again in SanskritBrainsick in SanskritWispy in SanskritDeficiency in SanskritLulu in SanskritTime Interval in SanskritSelector in SanskritDressing Down in SanskritHave-not in SanskritPass in SanskritCooperation in SanskritFight in SanskritMamilla in SanskritApe in SanskritQuadrillion in SanskritKeep Down in SanskritOfttimes in Sanskrit