Mediate Sanskrit Meaning
मध्य, मध्यभाग, मध्यवर्तिन्
Definition
यः अन्तः वर्तते।
कस्यापि स्थानादिनाम् केन्द्रस्थानम्।
यस्य कोऽपि विशेषः नास्ति।
मध्यवर्ति स्थानम्।
सङ्गीतस्य सप्तस्वरेषु चतुर्थः स्वरः।
यः द्वयोः पक्षयोः मध्ये भूत्वा तयोः व्यवहारे सुलभताम् आनयति स्वस्य कृते लाभञ्च सम्पादयति।
भिन्नसमयावच्छिन्नः।
यत् महत्
Example
सः मनुष्यशरीरस्य आन्तरिकीं संरचनाम् अधीते।
अधुना भारतदेशस्य मध्यभागे अतीव वृष्टिः भवति।
गृहस्य मध्ये भागे प्राङ्गणम् अस्ति।
सा मध्यमस्वरे गायति। /मध्यमस्वरः क्रौञ्चस्वरतुल्यः अस्ति।
रामश्यामयोः कलहे सोहनः मध्यस्थः आसीत्।
Martial in SanskritAutochthonal in SanskritS in SanskritFolly in SanskritExertion in SanskritBlend in SanskritDoubt in SanskritHighwater in SanskritNumberplate in SanskritRex in SanskritDomestic in SanskritSucculent in SanskritBlow in SanskritHalt in SanskritResound in SanskritChew The Fat in SanskritEdible in SanskritDread in SanskritModerate-sized in SanskritInquietude in Sanskrit