Medical Sanskrit Meaning
चिकित्सकीय, परीक्षणम्
Definition
रोगस्य दूरीकरणार्थे कृता प्रक्रिया।
चिकित्सासम्बन्धि।
चिकित्सकस्य कार्यम् उद्योगः वा।
आचार्यधन्वन्तरिप्रणीतचिकित्साशास्त्रम्।
Example
वैद्यः चिकित्सकीयां सेवां करोति।
सः चिकित्सां कृत्वा स्वकुटुम्बस्य पालनं करोति।
आयुर्वेदस्य अनुसारेण कस्यापि व्याधेः मूलकारणम् आम्लपित्तवाताः एव सन्ति।
Lightning Bug in SanskritLongsighted in SanskritCut Back in SanskritLustfulness in SanskritNortheast in SanskritSteady in SanskritWoody in SanskritSubjugation in SanskritIgnore in SanskritChem Lab in SanskritWhinny in SanskritRed-hot in SanskritLuscious in SanskritDefer in SanskritToad in SanskritPuppet in SanskritTransmutation in SanskritLandslide in SanskritKeep in SanskritLament in Sanskrit