Medieval Sanskrit Meaning
मध्यकालीन, सामन्तकालीन
Definition
सामन्तस्य कालीनः सम्बन्धितः वा।
मध्ययुगसम्बन्धी।
नातिप्राचीनः नार्वाचीनः अपि तु तयोः मध्यः एव कालः।
Example
भारते सामन्तकालीनस्य समाजस्य स्थितिः सम्यक् नासीत्।
एतद् भवनं मध्ययुगीनायाः शिल्पकलायाः उदाहरणम् अस्ति।
सः मध्यकालीनानां वस्तूनाम् अन्वेषणं करोति।
Dilapidated in SanskritGreenness in SanskritLimning in SanskritHex in SanskritGet The Picture in SanskritMantrap in SanskritInitially in SanskritBlood in SanskritValue in SanskritDiminution in SanskritJob in SanskritLater in SanskritEructation in SanskritRapid in SanskritShoes in SanskritVogue in SanskritRadish in SanskritAbortive in SanskritNehru in SanskritArm in Sanskrit