Meditation Sanskrit Meaning
ध्यानम्, ध्यानयोगः
Definition
अनुभूतविषयज्ञानम्।
कार्यसिद्ध्यर्थे कृताः कठोराः परिश्रमाः।
धारणाविषये अन्यनिस्पृहा विषयान्तरेण अव्यवधीयमाना एकप्रत्ययसन्ततिः।
धारणाविषये एकप्रत्ययसन्ततिः अथवा अद्वितीयवस्तूनि विच्छिद्य विच्छद्य आन्तरेन्द्रियवृत्तिप्रवाहरूपा समाधेः पूर्वावस्था।
परिश्रमपूर्वकं श्रद्धया च क्रियमाणा क्रिया उपासना वा यया किमपि विशिष्टं फलं प्राप्यते।
Example
शैशवस्य स्मृत्या मनः प्रसीदति।
अर्जुनः अभ्यासेन एव महान् धनुर्धरः अभवत्।
ज्येष्ठानां वचनेषु अवधानं न दत्त्वा सः स्वच्छन्दम् आचरति
/ वृद्धोपदेशस्य अननुपेक्षा न करणीया।
महात्मा ध्याने लीनः।/ ""प्राणायामैर् द्वादशभिर् यावत्कालो हृतो भवेत्। यस् तावत्कालपर्यन्तं मनो ब्रह्मणि धारय
Instruction in SanskritPlease in SanskritJaw in SanskritPurify in SanskritMahound in SanskritLittleness in SanskritPresence in SanskritFigure in SanskritCl in SanskritMister in SanskritHalf Brother in SanskritOgdoad in SanskritDumbstruck in Sanskrit12 in SanskritBeauty in SanskritWordlessly in SanskritChemistry in SanskritFog in SanskritManducate in SanskritShine in Sanskrit