Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Meek Sanskrit Meaning

नम्र, विनम्र, विनयशील, विनयिन्, विनीत

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यः अनुरूपः।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
निर्गताः जनाः यस्मात्।
यद् उद्विग्नं नास्ति।
यद् न ज्ञातम्।
यः ज्ञातुम् इच्छति।
प्रगतिशीलविचाराणां समर्थकः।
यस्य हृदयं विशालम् अस्ति।
यः नमनशीलः।
यः किमपि न वदति।
यत्र चत्वारः मार्गाः परस्परं छिन्दन्ति।
यः केनापि कार्यादिना पीडितः।

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
ईश्वरचिन्तने मग्नः अस्ति सः।
निर्धनः कष्टेन धनवान् अपि भवति।
सन्ताः निर्जने स्थाने वसन्ति।
मोहनस्य जीवनं शान्तम् अस्ति।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
शिक्षकः