Meekly Sanskrit Meaning
अनुद्धतं, नम्रचेतसा, नम्रतया, नम्रम्, निरभिमानम्, प्राध्वः, शिरसा, सविनयम्
Definition
मूकम् इव।
विनयेन युक्तः व्यवहारः।
कोमलस्य अवस्था भावः वा।
अपकर्षणस्य क्रिया।
मूल्यपतनस्य क्रिया अवस्था वा।
विनयेन सह।
Example
भवान् अत्र तूष्णीम् उपविशतु।
अधिकारी नम्रतया अस्माकं वचनम् अश्रृणोत्।
वाचः मृदुता सर्वेभ्यः रोचते।
भागानां मूल्यस्य अपकर्षणस्य कारणानि अन्विष्याणि।
हट्टे इदानीमपि अर्घपतनं वर्तते।
शीला विवाहस्य प्रस्तावं सविनयं स्वीकृतवती
Dunk in SanskritImminent in SanskritStupid in SanskritFriendship in SanskritSinning in SanskritUnsanctified in SanskritInteroceptor in SanskritGenus Lotus in SanskritToday in SanskritMan in SanskritBrow in SanskritSesbania Grandiflora in SanskritJohn Barleycorn in SanskritArmoury in SanskritCoeval in SanskritChop-chop in SanskritMyanmar in SanskritSmoke in SanskritPhagun in SanskritArrant in Sanskrit