Meet Sanskrit Meaning
अधिगम्, अभिगम्, अभिया, आसद्, उपया, उपागम्, एकत्र आगम्, एकत्र गम्, एकत्र मिल्, क्लिश्, परिस्पर्शय, प्रतिगम्, प्रत्याया, प्रत्युद्गम्, प्रत्युद्या, मिल्, सङ्गम्, समभ्ये, समागम्, समावृत्, समासद्, समे, सम्मिल्, संस्पर्शय, स्पर्शय
Definition
प्राप्तस्य भावः।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
द्रव्यस्य अन्यद्रवेण सह मेलनानुकूलः व्यापारः।
द्वौ अथवा अधिकानां पुरुषाणां परस्पराभिमुखीकरणम्।
येन केन प्रकारेण अधिकारप्रापणानुकूलः व्यापारः।
परस्परम् अभिमुखीभवनानुकूलः व्यापारः।
द्वयोः वस्तुनोः सङ्गमानुकूलः व्यापारः।
अन्यैः कृतस्य आक्रमणस्य प्रतिरोधनानु
Example
तस्य पुत्ररत्नस्य प्राप्तिः अभवत्।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
अत्र नदी समुद्रे समाविशति।
अद्य साधुना पुरुषेण मेलनं जातम्।
सः नगरे दीर्घकालानन्तरं बान्धवान् अमिलत्।
प्रयागे गङ्गा यमुनया सह संयुज्यते।
सः स्वस्य शत्रून् प्रत्यकरोत्।
एष