Meeting Sanskrit Meaning
मिलनम्, मेलनम्, योगः, समागमः, संमिलनम्, सम्मिलनम्, संयोगः
Definition
मेलनस्य भावः।
विचारविनिमयार्थे सम्मिलिताः जनाः।
व्यायामविशेषः- यस्मिन् पुनः पुनः उपविश्यते उत्थीयते च।
योगस्य आसनम्।
संसदः दीर्घकालिना सभा।
गृहस्य प्रवेशद्वारस्य निकटः कक्षः यस्मिन् कुलवृद्धाः उपविशन्ति अभ्यागतान् मिलन्ति च।
उपवेशनस्थानम्।
उपवेशनस्य विशिष्टा पद्धतिः।
Example
नाटकस्य अन्तिमे भागे नायकस्य नायिकया सह संयोगः अभवत्।
कृषकाणां सभायां कृषकस्य विकल्पविषये विचारविनिमयः कृतः।
मल्लः प्रतिदिनं प्रातः पादव्यायामं करोति।
योगासनैः बहवः व्याधयः दूरीकर्तुं शक्यन्ते।
संसदः शीतकालीनम् अधिवेशनं आरभते।
भवतां दर्शनस्य अभिलाषी अतिथिः प्रकोष्ठे प्रत्यासन्नः अस्ति।
भोजनसमये आसनं
Sex in SanskritMammal in SanskritEsteem in SanskritPurity in SanskritReflect in SanskritIce in SanskritNoesis in SanskritHarvard University in SanskritIxl in SanskritEighty-five in SanskritChampion in SanskritSiva in SanskritComestible in SanskritPoor in SanskritSteel in SanskritShoot in SanskritSense in SanskritTendency in SanskritAttach in SanskritObloquy in Sanskrit