Mellow Sanskrit Meaning
करुणया द्रु, दयार्द्रीभू
Definition
यः दयायुक्तः।
मधुरः स्वरः।
यस्य स्वादः शर्करादिवत् अस्ति।
अभ्यवहाराय अर्हणानुकूलः व्यापारः।
यत् मनसे रोचते।
Example
गीता सरस्वतीवन्दनायाः सुस्वरं गानं गायति।
एतत् फलं अतीव मधुरम् अस्ति।
मञ्जूषायां वर्तमानानि सर्वाणि आम्रफलानि परिणमन्ति।
वैदेशिकः मधुराः स्मृतीः त्यक्त्वा गतः।
Break Away in SanskritSteel in SanskritItch in SanskritToothsome in SanskritEra in SanskritBright in SanskritHole in SanskritMagnanimous in SanskritMane in SanskritSemitropic in SanskritHearing Loss in SanskritInfant in SanskritExonerate in SanskritUtter in SanskritSparge in SanskritLine in SanskritAbduct in SanskritMarriageable in SanskritFresh in SanskritTendency in Sanskrit