Member Sanskrit Meaning
उपस्थः, कन्दर्पमुषलः, कामाङ्कुशः, चर्मदण्डः, जघन्यम्, ध्वजः, नरङ्गम्, परिषदः, परिषद्वलः, परिसभ्यः, पर्षद्वलः, पार्षदः, पुरुषाङ्गम्, पुलिङ्गम्, पुंश्चिह्नम्, मदनाङ्कुशः, मेढ्रः, मेहनम्, रागलता, लाङ्गुः, लाङ्गूलम्, व्यङ्गः, शिश्नः, शेफः, सदस्यः, सभाभ्यन्तरः, सभासद्, सभास्तारः, सभास्थः, सभ्यः, साधनम्, सामाजिकः, सेफः, स्वरस्तम्भः
Definition
सभायां साधुः।
कस्यापि बृहत्याः संस्थायाः भागरूपेण वर्तमाना अन्या संस्था (विशिष्य तत् राज्यं यत् अन्येषां राष्ट्राणां समूहेन सम्बद्धम् अस्ति) ।
कस्यापि वर्गस्य समूहस्य वा भागः।
Example
सः नैकासां संस्थानां सदस्यः अस्ति।
संयुक्तराष्ट्रसङ्घस्य कनाडादेशः सदस्यः अस्ति।
मनुष्यः स्तनपायिजन्तुवर्गस्य सदस्यः अस्ति।
Radius in SanskritHimalaya in SanskritFishhook in SanskritSibilate in SanskritDismiss in SanskritLooseness in SanskritInefficiency in SanskritHaemorrhoid in SanskritYouth in SanskritFamilial in SanskritForsaking in SanskritWords in SanskritExpression in SanskritInspiring in SanskritInspirational in SanskritThief in SanskritRest in SanskritUnselfishly in SanskritOrnamentation in SanskritQualified in Sanskrit