Memento Sanskrit Meaning
अभिज्ञानम्, स्मारकम्
Definition
कस्मिन्नपि वस्तुनि प्राप्तं तद् तत्वं येन तद् वस्तु भिन्नम् अस्ति इति ज्ञायते।
गतकालं स्मर्तुं स्थापिता किञ्चित् वस्तु।
स्मर्तुमर्हः।
यद् स्मृतौ वर्तते।
कञ्चित् कार्यं पदार्थं अथवा काचित् रचना या कस्यापि स्मृत्यर्थं रक्ष्यते।
Example
प्रत्येकस्य वस्तुनः कापि विशेषता अस्ति एव।
इदं गृहम् अस्माकं पूर्वजानां अभिज्ञानम् अस्ति।
प्रत्येकस्य जीवने कापि स्मरणीया घटना भवति एव।
स्मार्तानां घटनानां विस्मरणं कठिनं भवति।
पितामह्याः स्मारकं मात्रा सुरक्षिततया कपाटिकायां स्थापितम्।
Neem in SanskritBoy in SanskritChampaign in SanskritStubbornness in SanskritGarner in SanskritLight in SanskritSenior in SanskritTake in SanskritAdjudicate in SanskritTwenty-four Hour Period in SanskritDead Room in SanskritTwist in SanskritSlew in SanskritChore in SanskritCoordinate in SanskritEnmity in SanskritSugar Cane in SanskritWarn in SanskritPolysyllabic in SanskritDreadfulness in Sanskrit