Memory Sanskrit Meaning
अनुस्मरणम्, अनुस्मृतिः, अविस्मृतिः, ऋतिः, चित्तम्, मतिः, सङ्गणकस्मृतितन्त्रम्, संस्कारः, संस्मरणम्, संस्मृतिः, स्मरणम्, स्मरणशक्तिः, स्मृतिः
Definition
अनुभूतविषयज्ञानम्।
विविधान् विषयान् बुद्धौ अवधारणस्य क्षमता।
वेदान् आधारीकृत्य तत्त्तत्कालानुसारं मानवेन आरचिताः धर्मग्रन्थाः ।
ग्रन्थविशेषः यस्य पाठक्रमः परम्परया निश्चितः नियतश्च भवति ।
Example
शैशवस्य स्मृत्या मनः प्रसीदति।
अस्य अधिकारिणः स्मरणशक्तिः दुर्बला अस्ति।
पुराणरामायणादीनाम् अन्तर्भावः स्मृतौ भवति ।
धर्मशास्त्रेण सम्बद्धाः नवदश संहिताः सन्ति ।
Kos in SanskritParent in SanskritDespiteful in SanskritTrivial in SanskritDeathly in SanskritLast in SanskritFame in SanskritPushover in SanskritForth in SanskritWont in SanskritInteresting in SanskritLiver in SanskritHerb in SanskritLimp in SanskritFog in SanskritHook Up With in SanskritNumberless in SanskritRun-in in SanskritDreaded in SanskritCathouse in Sanskrit