Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mend Sanskrit Meaning

क्षतिपूरणम्, छिद्रवन्धः, निष्कृतिः, प्रतिकृ, संधा, समाधा, संस्कृ, हानिपूरणम् पूर्वावस्थाप्रापणम्

Definition

वस्त्रस्य छिन्ने खण्डिते भागे वयनेन तन्तून् संयुज्य कृता आच्छादनक्रिया।
दोषादीन् दूरीकृत्य शुद्धीकरणस्य क्रिया।
भग्नानां संधानानुकूलः व्यापारः।
दोषनिवारणानुकूलः संशोधनात्मकः व्यापारः।

Example

तेन छिन्ने उत्तरीये छिद्रबन्धः कृतः।
माध्यमिकशालायाः पुस्तकस्य संशोधनम् करणीयम्।
कार्यस्य अस्य शोधनम् आवश्यकम्।
तेन भग्ना अपि घटी सन्दधाति।
आचार्यः अस्मद्भिः लिखितं प्रबन्धं संशोधयति।