Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mendacious Sanskrit Meaning

अनृतवादी, मिथ्यावादी, मृषावादी

Definition

कल्पनोद्भवः।
यः असत्यं वदति।
यत् सत्यं नास्ति।
तद् वचनम् यद् अयथार्थम् अन्यायसङ्गतम् अधर्मसङ्गतं च
यः किमपि कार्यं न करोति।
यस्य उचितः आधारः नास्ति।
विना फलम्।

यः भाषणेन जनान् छलयति ।

Example

सः कल्पितां कथां शृणोति।
सः मिथ्यावादी अस्ति।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
जनानां स्वविषये मिथ्या अभिमानः अस्ति।

त्वं तस्मात् सवाक्च्छलात् जनात् रक्षितः तिष्ठतु तुम उस अलाम व्यक्ति से बचकर रहना ।