Mendacious Sanskrit Meaning
अनृतवादी, मिथ्यावादी, मृषावादी
Definition
कल्पनोद्भवः।
यः असत्यं वदति।
यत् सत्यं नास्ति।
तद् वचनम् यद् अयथार्थम् अन्यायसङ्गतम् अधर्मसङ्गतं च
यः किमपि कार्यं न करोति।
यस्य उचितः आधारः नास्ति।
विना फलम्।
यः भाषणेन जनान् छलयति ।
Example
सः कल्पितां कथां शृणोति।
सः मिथ्यावादी अस्ति।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
जनानां स्वविषये मिथ्या अभिमानः अस्ति।
त्वं तस्मात् सवाक्च्छलात् जनात् रक्षितः तिष्ठतु तुम उस अलाम व्यक्ति से बचकर रहना ।
Diss in SanskritCelibate in SanskritPorter in SanskritTrammel in SanskritWishful in SanskritAnvil in SanskritNipple in SanskritSun in SanskritSapless in SanskritSedge in SanskritNephew in SanskritQuicksilver in SanskritEclipse in SanskritSystema Respiratorium in SanskritPharisaical in SanskritPrecious Coral in SanskritGettable in SanskritDiversity in SanskritToxicodendron Radicans in SanskritSpoken Communication in Sanskrit