Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mercury Sanskrit Meaning

अचिन्त्यजः, अमरः, अमृतम्, एकाङ्गः, खेचरः, चपलः, जैत्रः, तुङ्गः, दिव्यरसः, दुर्धरः, देवः, देहदः, पारतः, पारदः, प्रभुः, बुधः, बोधनः, महातेजः, महारसः, मृत्युनाशकः, यशोदः, रजस्वलः, रसः, रसधातुः, रसनाथः, रसराजः, रसलेहः, रसेन्द्रः, रसोत्तमः, रुद्रजः, रोधनः, रौहिणेयः, लोकेशः, शिवः, शिवबीजः, शिववीर्यम्, शिवाह्वयः, श्य, श्रेष्ठः, सिद्धधातुः, सूतः, सूतकः, सूतराट्, सोमभूः, सौम्यः, स्कन्दः, स्कन्दांशकः, हरतेजः, हर

Definition

सौरमालायां सूर्यस्य निकटतमः खगोलीयपिण्डः।
सप्ताहस्य तृतीयदिनः।
धातुविशेषः, क्रमिकुष्ठनाशकः ओजयुक्तः रसमयः धातुः।
पुरस्य प्रणयनार्थे सचिवनिर्वाचनार्थे च कल्पितः विभागः।

Example

सः बुधवासरे आगच्छति।
पारदः निखिलयोगवाहकः अस्ति।
अस्मिन् पुरार्ध्दविस्तरस्य सचिवः मालादेवी अस्ति।