Meritless Sanskrit Meaning
गुणवत्तारहित, गुणवत्ताहीन
Definition
यस्मिन् गुणवत्ता नास्ति।
यः किमपि कार्यं न करोति।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यः साधुः नास्ति।
यस्य कोऽपि अर्थः नास्ति।
फलरहितम्।
विना फलम्।
Example
एषः गुणवत्ताहीनः पदार्थः।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
मम पार्श्वे अस्य निरर्थकस्य प्रश्नस्य समाधानं नास्ति।
Understandable in SanskritPlant Life in SanskritInquirer in SanskritCerebrate in SanskritEgret in SanskritPeacock in SanskritLink Up in SanskritVituperation in SanskritRich Person in SanskritRiding Horse in SanskritContender in SanskritNet in SanskritEnemy in SanskritLathi in SanskritGentility in SanskritResistance in SanskritConnect in SanskritScene in SanskritDeteriorate in SanskritWordless in Sanskrit