Merriment Sanskrit Meaning
आनन्दम्, आस्वादनम्, केलिः, क्रीडा, खेला
Definition
प्रसन्नस्य भावः।
शोभनो गन्धः।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
यद् मनः रञ्जयति।
रुच्या कृतया कृतिना प्राप्तं सुखम्।
आनन्दस्य मूलम्।
गौतमबुद्धस्य शिष्यः।
Example
चन्दनतरोः सुगन्धम् दूरात् अपि घ्रातुं शक्यते।
सः आनन्देन जीवनं यापयति।
नाटकम् विनोदनेन परिपूर्णम् आसीत्।
भक्ताः ईश्वरकीर्तनस्य आनन्दम् अनुभवन्ति।
आनन्दमण्डलस्य मुख्यालयः आनन्दे वर्तते।
अमूलदुग्धशाला आनन्दे अस्ति।
Crystalline in SanskritHuman Face in SanskritHistory in SanskritStir Up in SanskritDistend in SanskritAcne in SanskritAl-qaida in SanskritBasin in SanskritMultifariousness in SanskritFriendship in SanskritPick in SanskritCanis Familiaris in SanskritToothsome in SanskritBlack Pepper in SanskritInsecurity in SanskritPear Tree in SanskritGreat Millet in SanskritPass in SanskritCurcuma Longa in SanskritLaden in Sanskrit