Merry Andrew Sanskrit Meaning
केलिकिलः, चाटुवटुः, प्रहासी, वासन्तिकः, विदूषकः, वैहासिकः
Definition
भृष्टकारस्य उखा।
मृद्धात्वादिभिः विनिर्मितः आधारः यस्मिन् खाद्यं तथा च अन्यानि वस्तूनि स्थाप्यन्ते।
यः अभिनयेन अङ्गादिवैकृत्येन वा जनेषु हास्यम् उत्पादयति।
Example
सः आपाके इन्धनं स्थापयति।
धात्वोः आलेखितं पात्रं शोभते।
अस्य क्रीडाचक्रस्य विदूषकः अतीव हास्यकारी।
King in SanskritFemale in SanskritCotton in SanskritContinually in SanskritIn Real Time in SanskritGain in SanskritWaistline in SanskritSplosh in SanskritSmall in SanskritUncovering in SanskritWell-favoured in SanskritDisablement in SanskritTurn in SanskritWatchword in SanskritStride in SanskritTaro in SanskritRenown in SanskritTues in SanskritCoalesce in SanskritGruntle in Sanskrit