Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mesh Sanskrit Meaning

आनायाः, कुलम्यः, कोरकः, क्षारकः, जालकम्, जालम्, दम्भः

Definition

छिद्रयुक्तं वस्तु।
वंशलौहादीनां शाखाप्रशाखादिभिः विनिर्मितं खगमत्स्यादीनां बन्धनार्थे उपयुज्यमानम् साधनम्।
यत् शुद्धं न वर्तते।
वृक्षविशेषः। यस्य रक्तवर्णीयानि पुष्पाणि वृत्तानि सन्ति अस्य गुणाः तिक्तत्वम् कटुत्वम् कषायत्वम् वातपित्तकफार्तिनाशित्वम् शीतलत्वम् शुक्रवर्धनञ्च।
ऊर्णुनाभस्य जालः।
प्राचीनकालीनः दूरवेध

Example

चुल्लिकायाः जालकं भग्नम्।
लुब्धकस्य जाले कपोतः बद्धः।
आपणिकः मह्यं कूटं रुप्यकं प्रत्यददात्।
कतिपयकुसुमोद्गमः कद्मबः।
ऊर्णुनाभस्य तन्तुजाले गतः जीवः तस्य भक्ष्यं भवति।
शत्रुणा जालेन दुर्गः ध्वस्तः।

शरीरे तन्तूनां जालम् अस्ति।
टेनिसक्रीडार्थं बालकाः अङ्गणे सूत्रजालं बध्नात