Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mess Sanskrit Meaning

चयः, धृषुः, प्रकरः, राशिः, संहतिः

Definition

रन्धनगृहम्।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
कस्मिन्नपि वस्तुनि संलग्नाः धूल्यादयः।
मलिनस्य अवस्था भावो वा।
तत् आपणकं यत्र पक्वं भोजनं प्राप्यते।

असमीचीना व्यवस्था।
दोषपूर्णस्य अवस्था भावो वा।
एकं बृहत् भोजनस्य कक्षं यत्र कर्मकराः छात्राः च भोजनं कुर्वन्ति ।

Example

सीता पाकशालायाम् भोजनसामग्रीं स्वस्थाने स्थापयति।
सः कलहस्य कारणं ज्ञातुं इच्छति।
वस्त्रात् मलस्य दूरीकरणार्थे फेनकः उपयोक्तव्यः।
वयं भोजनालये भोजनं कृतवन्तः।

विवाहे अव्यवस्थां दृष्ट्वा जनाः क्रोधिताः।
अस्मिन् याने किमपि वैकल्यं वर्तते।
जनाः आरक्षकाणां भोजनालयस्य पुरतः आन्दोलनं कुर्वन्ति ।