Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Message Sanskrit Meaning

संदेशः

Definition

सोद्देश्यं लिखितः उक्तः वा वचनोपन्यासः।
कथिता वार्ता।
घटनानां वृत्तान्तः यः आकाशवाणीदूरदर्शनादितः प्राप्तः।

Example

यदा भ्रातुः विवाहस्य सन्देशः प्राप्तः तदा सः मुदितः।
मया रामद्वारा भवन्तम् आह्वयितुं संदेशः प्रेषितः।
यदा अस्माकं गुरुवर्यः कोलकत्तानगरे गच्छति तदा सन्देशम् आनयति।
पूर्वं भवन्तः हिन्दीभाषायां विश्वस्य वार्ताः अश्रुण्वन्।