Message Sanskrit Meaning
संदेशः
Definition
सोद्देश्यं लिखितः उक्तः वा वचनोपन्यासः।
कथिता वार्ता।
घटनानां वृत्तान्तः यः आकाशवाणीदूरदर्शनादितः प्राप्तः।
Example
यदा भ्रातुः विवाहस्य सन्देशः प्राप्तः तदा सः मुदितः।
मया रामद्वारा भवन्तम् आह्वयितुं संदेशः प्रेषितः।
यदा अस्माकं गुरुवर्यः कोलकत्तानगरे गच्छति तदा सन्देशम् आनयति।
पूर्वं भवन्तः हिन्दीभाषायां विश्वस्य वार्ताः अश्रुण्वन्।
Enquiry in SanskritPensive in SanskritCall For in SanskritCommendable in SanskritSpringtime in SanskritRendezvous in SanskritPrestige in SanskritMortal in SanskritFold Up in SanskritCommonwealth in SanskritDeadly in SanskritVegetable Hummingbird in SanskritRepress in SanskritAcne in SanskritUndoable in SanskritNosegay in SanskritDonation in SanskritGrab in SanskritParvati in SanskritDependant in Sanskrit