Messenger Sanskrit Meaning
दूतः, प्रेष्यः, वार्तायनः, संदेशहरः, सन्देशहरः
Definition
यः सन्देशं हरति।
सः दूतः यः कस्यापि राज्यस्य राष्ट्रस्य वा प्रतिनिधिरूपेण अन्यराज्ये राष्ट्रे वा नियुज्यते।
यः सन्देशं प्रापयति।
संदेशवाहकः।
Example
अङ्गदः रामस्य दूतः भूत्वा रावणस्य पार्श्वे गतः।
पाकिस्ताने भारतराष्ट्रस्य राजदूतः नैकवारम् अपमानितः इति आरोपः अस्ति।
इदानीन्तने काले अपि कुत्रचित् सन्देशवाहकाः कपोताः भवन्ति।
दूतेन मातामहस्य
Excellency in SanskritTwenty-five Percent in SanskritSupplying in SanskritRefinery in SanskritDiscernible in SanskritComprehensiveness in SanskritAditi in SanskritVelocity in SanskritBooze in SanskritStealer in SanskritGentility in SanskritFearsome in SanskritCleanness in SanskritVoucher in SanskritAffectionate in SanskritLife Style in SanskritSweet Potato in SanskritRebellion in SanskritAddible in SanskritSulfur in Sanskrit