Metal Sanskrit Meaning
धातुः, धातुमय, धात्विक, धात्वीय, मिश्रधातुः
Definition
तद् द्रव्यम् यस्मात् शस्त्र-भाण्ड-शलाकालङ्कारादयः निर्मीयन्ते।
धातुसम्बन्धी।
शरीरधारकवस्तूनि यानि वैद्यकानुसारेण सप्तानि सन्ति।
पुरुषशरीरस्थः सन्ततिनिर्माणे आवश्यकः रसाद्यननुरुपकार्यकरणशक्तिवान् चरमधातुः
भूपठपचप्रभृतिः क्रियापदमूला शब्दयोनिः।
Example
सुवर्णं महार्हः धातुः अस्ति।
लोहस्य घनत्वं धातुमयं लक्षणम्।
शरीरे सप्ताः धातवः सन्ति
वृष्यं वीर्यं वर्धयति
पाणिनीयव्याकरणे तिबादिप्रत्ययाः धातोः विहिताः।
Sycamore Fig in SanskritFoster in SanskritDeviousness in SanskritBony in SanskritWaste in SanskritBorax in SanskritGraspable in SanskritPen in SanskritShoes in SanskritQuizzer in SanskritSelf-destructive in SanskritMount Everest in SanskritAgeless in SanskritAlibi in SanskritGallantry in SanskritMantrap in SanskritScam in SanskritMantled in SanskritToday in SanskritCastor-oil Plant in Sanskrit