Metalwork Sanskrit Meaning
धातुकर्म
Definition
तद् द्रव्यम् यस्मात् शस्त्र-भाण्ड-शलाकालङ्कारादयः निर्मीयन्ते।
शरीरधारकवस्तूनि यानि वैद्यकानुसारेण सप्तानि सन्ति।
पुरुषशरीरस्थः सन्ततिनिर्माणे आवश्यकः रसाद्यननुरुपकार्यकरणशक्तिवान् चरमधातुः
भूपठपचप्रभृतिः क्रियापदमूला शब्दयोनिः।
Example
सुवर्णं महार्हः धातुः अस्ति।
शरीरे सप्ताः धातवः सन्ति
वृष्यं वीर्यं वर्धयति
पाणिनीयव्याकरणे तिबादिप्रत्ययाः धातोः विहिताः।
Past in SanskritGolden Ager in SanskritUnshakable in SanskritGluttonous in SanskritCombine in SanskritHonoured in SanskritThought Process in SanskritFlaxseed in SanskritJudicature in SanskritSum Of Money in SanskritLanguage in SanskritInhuman Treatment in SanskritMight in SanskritSense Organ in SanskritLoyal in SanskritGame Equipment in SanskritInclining in SanskritStopple in SanskritForcefulness in SanskritMusical in Sanskrit