Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Metre Sanskrit Meaning

तालः

Definition

यद् गच्छतः वस्तुनः गतिं मिमीते।
खगादीनाम् अवयवविशेषः।
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
वृक्षावयवविशेषः येन वृक्षाः सूर्यप्रकाशं गृह्णन्ति।
वर्णमात्रादीनां गणनायाः आधारेण काव्यस्य रचना।

दीर्घतायाः मापनस्य उपकरणम्।

Example

अस्य वाहनस्य गतिमापकः कार्यं न करोति।
लुब्धकः खडगेन खगस्य पक्षौ अछिदत्।
छादनात् वस्तूनां रक्षणं भवति।
सः उद्याने शुष्कानि पर्णानि उञ्छति।
दोहा, सोरठा, चौपाई इत्येते छन्दसः प्रकाराः सन्ति।

करांशुकस्य कृते द्वे मीटरपरिमाणम् यावत्