Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Microscopic Sanskrit Meaning

अस्थूल, क्षुद्र, सूक्ष्म

Definition

यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
यस्य काये अधिकः मेदः अस्तिः।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यस्मिन् चेतना नास्ति।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य मात्रा अधिका नास्ति।
यस्य स्वादः सुष्ठु।
यः येन केन प्रकार

Example

जगति बहवः साधवः जनाः सन्ति।
निर्धनः कष्टेन धनवान् अपि भवति।
मोहनः अचेतनानां पदार्थानां अध्ययनं करोति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
अद्य भोजनं स्वादु अस्ति।
धनवान् सन् अपि सः कृपणः अस्ति।