Microscopical Sanskrit Meaning
अस्थूल, क्षुद्र, सूक्ष्म
Definition
यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
यस्य काये अधिकः मेदः अस्तिः।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यस्मिन् चेतना नास्ति।
यद् अत्यन्तं सूक्ष्मं वर्तते।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य मात्रा अधिका नास्ति।
यस्य स्व
Example
जगति बहवः साधवः जनाः सन्ति।
निर्धनः कष्टेन धनवान् अपि भवति।
मोहनः अचेतनानां पदार्थानां अध्ययनं करोति।
जीवाणु इति सूक्ष्मतमः जीवः।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
अद्य भोजनं स्वादु अस्ति।
धनवान् सन्
Drinkable in SanskritExculpation in SanskritDistracted in SanskritTake Down in SanskritHalberd in SanskritChickpea Plant in SanskritJammu And Kashmir in SanskritDatura in SanskritAccuser in SanskritConsanguinity in SanskritFen in SanskritTake in SanskritLearnedness in SanskritPyjama in SanskritVerbalism in SanskritBestial in SanskritHope in SanskritBunch in SanskritAct in SanskritSilver in Sanskrit