Middle Sanskrit Meaning
केन्द्रम्, मध्यः, मध्यभाग, मध्यवर्तिन्
Definition
यः अन्तः वर्तते।
कस्यापि स्थानादिनाम् केन्द्रस्थानम्।
यस्य कोऽपि विशेषः नास्ति।
मध्यवर्ति स्थानम्।
सङ्गीतस्य सप्तस्वरेषु चतुर्थः स्वरः।
द्वयोः बिन्द्वोः वस्तुनः वा मध्ये वर्तमानं स्थानम्।
भिन्नसमयावच्छिन्नः।
यत् महत् नास्ति लघु अपि नास
Example
सः मनुष्यशरीरस्य आन्तरिकीं संरचनाम् अधीते।
अधुना भारतदेशस्य मध्यभागे अतीव वृष्टिः भवति।
गृहस्य मध्ये भागे प्राङ्गणम् अस्ति।
सा मध्यमस्वरे गायति। /मध्यमस्वरः क्रौञ्चस्वरतुल्यः अस्ति।
गृहात् कार्यालयपर्यन्तस्य दूरता
Powdery in SanskritVajra in SanskritGrace in SanskritDoormat in SanskritHoot in SanskritDestination in SanskritDestroyable in SanskritKing in SanskritJohn Barleycorn in SanskritSupervisor in SanskritRosebush in SanskritRetention in SanskritDe Jure in SanskritPicnic in SanskritCloud in SanskritVerboten in SanskritPeninsula in SanskritDustup in SanskritHum in SanskritEncroachment in Sanskrit