Midget Sanskrit Meaning
वामनः
Definition
यस्य शरीरं सामान्यापेक्षया लघु अस्ति।
यस्य शरीरस्य आकारः ह्रस्वः अस्ति।
यः आकारे दीर्घः नास्ति।
Example
उपक्रीडायां वामनस्य क्रीडां दृष्ट्वा बालकाः मुदिताः।/ प्रांशु लभ्ये फले मोहात् उद्हाहुरिव वामनः।
वामनः पुरुषः उत्प्लवनेन वृक्षस्य शाखां ग्रहीतुं प्रयतते।
माता बालकाय क्रोधेन अवदत् लघुः बालकः वदति इति।
Unsatisfactory in SanskritAreca Nut in SanskritPull Out in SanskritMan in SanskritLogistician in SanskritLockjaw in Sanskrit100th in Sanskrit17th in SanskritMentation in SanskritBumblebee in SanskritPaschal Celery in SanskritHousehold in SanskritSound in SanskritHeat in SanskritThief in SanskritMistress in SanskritWalnut in SanskritDisquieted in SanskritDetestable in SanskritDevelop in Sanskrit