Might Sanskrit Meaning
आयत्तिः, आस्पदम्, ईशा, उत्साहः, ऊर्जः, ऐधम्, ऐश्यम्, ओजः, तरः, तवः, तेजः, द्रविणम्, धिष्ण्यम्, पराक्रमः, प्रतापः, प्रबलता, प्रबलत्वम्, प्रभावः, प्राणः, प्रासहः, बलम्, वया, विक्रमः, विभवः, वीर्यम्, वैभवम्, शक्तिः, शक्तिता, शम्बरः, शुष्मम्, शौर्यम्, सबलता, सहः, सामर्थ्यम्, स्थामः
Definition
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
युद्धाय प्रशिक्षितः सशस्त्रसैनिकसमुदायः।
कृष्णस्य ज्येष्ठः भ्राता यः रोहिण्याः पुत्रः आसीत्।
वीरस्य भावः अवस्था वा।
सा संरचना या कस्यापि वस्तुनः अवकुञ्चनात् भवति।
शारिरिकी
Example
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
भारतदेशस्य सेना शत्रुं पराजयत।
बलरामः शेषनागस्य अवतारः अस्ति इति मन्यन्ते।
राज्ञेः लक्ष्मेः वीरता ख्याता एव।
वस्त्रस्य आभोगः श्लक्ष्णेन दूरीकरोति।
भरतस्य सामर्थ्यं केन अपि न ज्ञायते।
मनोहरः विमानं चालयितुं शक्नोति।
बलस्