Mightiness Sanskrit Meaning
आयत्तिः, आस्पदम्, ईशा, उत्साहः, ऊर्जः, ऐधम्, ऐश्यम्, ओजः, तरः, तवः, तेजः, द्रविणम्, धिष्ण्यम्, पराक्रमः, प्रतापः, प्रबलता, प्रबलत्वम्, प्रभावः, प्राणः, प्रासहः, बलम्, वया, विक्रमः, विभवः, वीर्यम्, वैभवम्, शक्तिः, शक्तिता, शम्बरः, शुष्मम्, शौर्यम्, सबलता, सहः, सामर्थ्यम्, स्थामः
Definition
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
क्षमतापूर्णा अवस्था भावो वा।
शरीरस्य शक्तिः।
तत् सामर्थ्यं यस्य उपयोगं कृत्वा अन्यानि कार्याणि कर्तुं शक्यन्ते।
Example
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
भवतां सामर्थ्याद् एव एतद् कार्यं सम्पन्नम्।
पुष्टिवर्धकस्य भोजनस्य अभावात् बलं मीनाति।
केचन जनाः स्वस्य अधिकारस्य दुरुपयोगं कुर्वन्ति।
Permeant in SanskritEconomize in SanskritRemorse in SanskritEnmity in SanskritMacrotyloma Uniflorum in SanskritCourtship in SanskritAtomic Number 50 in SanskritNinety in SanskritWary in SanskritFlax in SanskritCatastrophe in SanskritKama in SanskritTit in SanskritLuscious in SanskritMulberry Tree in SanskritHumpback in SanskritLuscious in SanskritInflame in SanskritShallow in SanskritNoose in Sanskrit