Mild Sanskrit Meaning
नम्र, विनम्र, विनयशील, विनयिन्, विनीत
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यः अनुरूपः।
काष्ठस्य सः दण्डः यः चेष्टालोः गोः वृषभस्य वा कण्ठे बध्यते।
अल्पेनापि बलेन यः निष्पीड्यते।
वर्णविशेषः।
यस्य स्वभावः मृदुः अस्ति।
यः स्वभावतः सुष्ठुः।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
निर्गताः जनाः यस
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
कृषकेन चेष्टालोः गोः कण्ठे लाङ्गलः स्थापितः।
एषः आम्रः पेलवः अस्ति।
सः श्वेतं वस्त्रं परिगृह्णाति।
रमेशः विनीतः अस्ति।
सुशीलः पुरुषः स्वस्वभावेन सर्वेषां चित्तं हरति।
एषः दण्डः नम्रः।
ईश्वरचिन्तने मग्नः अस्ति सः।
Tight in SanskritMaimed in SanskritSplutter in SanskritCry in SanskritPatient in SanskritSymbolist in SanskritCall For in SanskritTouch in SanskritRuby in SanskritProcuress in SanskritUniversity in SanskritRansom in SanskritTasteful in SanskritIdentical in SanskritSmoothness in SanskritMix in SanskritAppellation in SanskritDuck in SanskritPresent in SanskritKyphotic in Sanskrit