Milk Sanskrit Meaning
अमृतम्, उधस्यम्, क्षीरम्, दुग्धम्, दुह्, निकरः, पयः, पीयूषम्, बालजीवनम्, रसः, शोणितम्, स्तन्यम्
Definition
स्त्रीजातिस्तननिःसृतद्रवद्रव्यविशेषः।
दुग्धे पाचिताः तण्डुलाः।
गवादीनां दोहनानुकूलव्यापारः।
हरितधान्यानां पेषणेन प्राप्तं श्वेतं द्रव्यम्।
यस्याः दोहनं जातम् ।
Example
धारोष्णं दुग्धम् अमृततुल्यम् अस्ति।
मह्यं पायसं रोचते।
सः प्रतिदिनं गां दोग्धि।
अपक्व-गोधूमादीनि धान्यानि संपीड्यन्ते चेत् तेभ्यः क्षीरं निर्यासति।
क्षीरविकृतिदध्यादयः पयस्याः सन्ति।
माता दुग्धं क्षीरं शोधयति ।
Briery in SanskritStamping Ground in SanskritShort-change in SanskritGoblet in SanskritThirty-first in SanskritUntaxed in SanskritBlush in SanskritDark in SanskritDrift in SanskritBird-scarer in SanskritGood-looking in SanskritFlow in SanskritUnsavoury in SanskritAt Once in SanskritProminence in SanskritThreshold in SanskritHindquarters in SanskritSecret in SanskritFormer in SanskritNim Tree in Sanskrit