Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Milk Sanskrit Meaning

अमृतम्, उधस्यम्, क्षीरम्, दुग्धम्, दुह्, निकरः, पयः, पीयूषम्, बालजीवनम्, रसः, शोणितम्, स्तन्यम्

Definition

स्त्रीजातिस्तननिःसृतद्रवद्रव्यविशेषः।
दुग्धे पाचिताः तण्डुलाः।

गवादीनां दोहनानुकूलव्यापारः।
हरितधान्यानां पेषणेन प्राप्तं श्वेतं द्रव्यम्।
यस्याः दोहनं जातम् ।

Example

धारोष्णं दुग्धम् अमृततुल्यम् अस्ति।
मह्यं पायसं रोचते।

सः प्रतिदिनं गां दोग्धि।
अपक्व-गोधूमादीनि धान्यानि संपीड्यन्ते चेत् तेभ्यः क्षीरं निर्यासति।
क्षीरविकृतिदध्यादयः पयस्याः सन्ति।
माता दुग्धं क्षीरं शोधयति ।