Mill Sanskrit Meaning
पेषणम्, पेषणयन्त्रम्, पेषणशिला, पेषणी
Definition
शारीरमानसिकायासप्रेरणानुकूलः व्यापारः।
तत् स्थानं यस्मिन् वस्तूनाम् उत्पादनं क्रियते।
तत् वस्तु यस्य चूर्णं करणीयम्।
जलेन सह चूर्णीकरोति।
वस्तुविशेषस्य आघर्षणेन चूर्णीकरणानुकूलः व्यापारः।
धान्यं चूर्णीकर्तुम् एकं पाषाणयन्त्रं मनुष्येण चाल्यते।
अन्नादेः चूर्णीकरणार्थे विद्युत्साहाय्येन प्रचाल्यमानं यन्त्रम्।
पु
Example
आज्ञापकाः कर्मकरान् आदिनं श्रामयन्ति परं पर्याप्तं वेतनं न ददति।
अस्यां कार्यशालायां श्रमिकाः कर्मन्यासम् आचरन्ति।
रामः चूर्णीकरणार्थे पिष्टं स्यूते स्थापयति।
पूजार्थे चन्दनम् चूर्णयति।
सः गोधूमं पिनष्टि।
इदानीम् अपि काश्चन ग्राम्याः महिलाः पेषणेन धान्यं पिंषन्ति।
अस्याः दलन
21 in SanskritGeneration in SanskritAlfresco in SanskritCoriander Plant in SanskritHg in SanskritBottom in SanskritHuman Face in SanskritPlay in SanskritE in SanskritBeat Up in SanskritThirty-fourth in SanskritWork-shy in SanskritLuffa Cylindrica in SanskritRumble in SanskritTake in SanskritAmusive in SanskritHard Liquor in SanskritContrive in SanskritContact in SanskritPhysics in Sanskrit