Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mind Sanskrit Meaning

आध्यानम्, चित्तम्, चिन्तनम्, चिन्तना, धी, ध्यानम्, प्राज्ञता, बुद्धिः, मतिः, मनः

Definition

मनसः स्थितिः।
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
अवयवविशेषः, उरसि वामभागे वर्तमानः अवयवः यतः शुद्धं रुधिरं शरीरे अन्याः धमनीः प्रतिगच्छति।
मनोधर्मविशेषः।
निश्चयात्मिकान्तःकरणवृत्तिः यस्याः बलेन चिन्तयितुं शक्यते।
अवयवविशेषः, मस्तकस्थघृताकारस्नेहः।

Example

तस्य मनोदशा अधुना समीचिना नास्ति।
हृदयस्य स्थानम् उरसि वर्तते।
धनलाभार्थे अन्यस्य मत्या जीवनाद् भिक्षाटनं वरम्।
मस्तिष्कस्य रचना जटिला अस्ति। / यक्ष्मं शीर्षण्यं मस्तिष्कात् जिह्वाया विवृहामि ते।
रामेण द्रोणद्वयमात्रम् अङ्गारः क्रीतः।