Mindful Sanskrit Meaning
जागरुक
Definition
सा चेतना यया सजीवाः जीवन्ति।
यः चेतनया युक्तः अस्ति।
यः जागर्ति अथवा जागरितः।
अवधानयुक्तः।
सा शक्तिः या बोधयति।
बङ्गालप्रान्तीयः ख्यातः वैष्णवः महात्मा।
यः जागर्ति।
सा अवस्था यस्यां सर्वेषां विषयाणां ज्ञानं भवति।
यस्य पूजया इच्छापूर्तिः भवति।
Example
यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।
जनैः मृतः इति घोषितः व्यक्तिः यदा वैद्यराजेन चिकित्सिता तदा तेन उक्तं सः चेतनायुक्तः अस्ति।
सीमायां सैनिकाः अहोरात्रं जागृताः एव सन्ति।
आतङ्कवादिनां संभाव्यप्रवेशस्य सू
Throw Away in SanskritTireless in SanskritFishbone in SanskritScreening in SanskritShift in SanskritWail in SanskritOre in SanskritObjective in SanskritAcquire in SanskritHave in SanskritIndigestion in SanskritEclipse in SanskritBombilate in SanskritPerform in SanskritIncrease in SanskritGo Away in SanskritAnkus in SanskritNutritious in SanskritExtensive in SanskritSpareness in Sanskrit