Mindless Sanskrit Meaning
प्रज्ञाहीन, बुद्धिहीन, मतिहीन, विचारशून्य, विचारहीन
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः स्वभावतः लज्जावान् अस्ति।
परिधीयते अनेन।
यस्य भारः अल्पः अस्ति।
अवधानहीनः।
यस्य योग्यायोग्ययोः ज्ञानं नास्ति।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
यद् अत्यन्तम् अपकृष्
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
शालीनः लज्जावशात् स्वकीयं मतं कथयितुम् असमर्थः भवति।
अस्य वृत्तेः परिधिं गणय।/ ""परिधेर्मुक्त इवोष्णदीधितिः।
पक्षम् अगुरु खलु।
प्रमत्तवान् व्यक्तिः व्यसनैः ग्रसति।
अविवेकी कंसः भगवन्तं कृष्णं हन्तुं नैकवारं प्रायतत परं
Surround in SanskritGreenness in SanskritCoal in SanskritPride in SanskritRight Away in SanskritDifficulty in SanskritHit in SanskritWitness in SanskritRemove in SanskritKudos in SanskritFellow Feeling in SanskritMuscular in SanskritPlowshare in SanskritWater Chestnut Plant in SanskritOnly in SanskritStaying Power in SanskritDairy Farm in SanskritErosion in SanskritSecretion in SanskritDisturbed in Sanskrit