Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mine Sanskrit Meaning

आकरः, कुल्या, खनिः, खनी, खन्याकरः, खानिः, खानी, गञ्जः, गञ्जम्, गञ्जा, योनिः

Definition

रत्नाद्युत्पत्तिस्थानम्।
ज्ञानगुणानाम् आकरः।

भूमिं खात्वा कृतः गूढः मार्गः।

Example

अतिवृष्ट्या अङ्गारस्य आकरस्य जलपूरीतत्वात् तत्र शतजनाः हताः।
सन्तकबीरमहोदयः ज्ञाननिधिः आसीत्।

दुर्गः शत्रुभिः वेष्टितः इति ज्ञात्वा सुरुङ्गायाः पलाय्य राजा स्वप्राणान् रक्षितवान्।