Mineral Sanskrit Meaning
खनिज, खनिज-पदार्थः
Definition
खान्यात् प्राप्तं वस्तु।
खनेः जायति इति
सः प्राकृतः सजातीयः अकार्बनिकपदार्थः यः रासायनिकसम्मिश्रणरूपेण प्राप्यते।
Example
रोगनिवारणार्थे खनिजाः उपयुक्ताः
अङ्गारः इति एकः खनिज-पदार्थः अस्ति।
खनिजात् विविधाः रासायनिकाः पदार्थाः लभ्यन्ते।
Go Forth in SanskritReceived in SanskritBattleground in SanskritGood Fortune in SanskritForth in Sanskrit41st in SanskritLinseed in SanskritDoings in SanskritReverberative in SanskritMisadvise in SanskritToothsome in SanskritHuman Knee in SanskritEducated in SanskritTenth in SanskritBlend in SanskritIneffective in SanskritNirvana in SanskritBuilding Complex in SanskritCaprine Animal in SanskritCamp in Sanskrit