Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mingy Sanskrit Meaning

अदानशील, कदर्य, कृपण, गाढमुष्टि, दानविमुख, दृढमुष्टि, स्वल्पव्ययी

Definition

यः व्ययपराङ्मुखः अस्ति।
यः येन केन प्रकारेण स्वीयस्य धनस्य व्ययं परिहरति तथा च संगृहीतं धनं न उपभुङ्क्ते।
यः कार्पण्यं करोति।
कृपणः मनुष्यः।

Example

धनीरामश्रेष्ठी अतीव कृपणः अस्ति एकापि मुद्रा न व्ययितुम् इच्छति।
धनवान् सन् अपि सः कृपणः अस्ति।
एतावता कृपणत्वेन भवतः गणना कदर्येषु भवेत्।