Mingy Sanskrit Meaning
अदानशील, कदर्य, कृपण, गाढमुष्टि, दानविमुख, दृढमुष्टि, स्वल्पव्ययी
Definition
यः व्ययपराङ्मुखः अस्ति।
यः येन केन प्रकारेण स्वीयस्य धनस्य व्ययं परिहरति तथा च संगृहीतं धनं न उपभुङ्क्ते।
यः कार्पण्यं करोति।
कृपणः मनुष्यः।
Example
धनीरामश्रेष्ठी अतीव कृपणः अस्ति एकापि मुद्रा न व्ययितुम् इच्छति।
धनवान् सन् अपि सः कृपणः अस्ति।
एतावता कृपणत्वेन भवतः गणना कदर्येषु भवेत्।
Bid in SanskritDispense in SanskritSalutary in SanskritRetainer in SanskritReasonless in SanskritBusy in SanskritGenealogy in SanskritLentil in SanskritCerebration in SanskritInebriation in SanskritRecognition in SanskritBluster in SanskritFenugreek in SanskritCommon Pepper in SanskritTrigonella Foenumgraecum in SanskritSound in SanskritInnumerable in SanskritConveyance in SanskritEggplant Bush in SanskritPrayer in Sanskrit