Minority Sanskrit Meaning
अल्पमतम्, अल्पसंख्यकवर्गः
Definition
गणनायाम् अन्यान् अपेक्ष्य ऊनः।
अल्पीयांसानां जनानां मतम्।
समाजे वर्तमानः सः वर्गः यस्य सङ्ख्या अन्यानां वर्गीयाणाम् अपेक्षया न्यूना भवति।
अल्पवयस्कस्य अवस्था।
Example
निर्वाचनकाले अल्पसङ्ख्यकान् जनान् मिलित्वा सः तेषां दुःखानां दूरीकरणं प्रतिश्रुतवान्।
अस्मिन् वर्षे मन्त्रीमहोदयाय अल्पमतं प्राप्तम्।
अल्पसङ्ख्यानां विकासाय सर्वकारः प्रयत्नशीलः अस्ति।
अल्पवयस्कतायां जातः विवाहः विध्यनुसारेण अपराधः अस्ति।
Precept in SanskritHigh Quality in SanskritAbduct in SanskritUnbound in SanskritForce Out in SanskritTaxation in SanskritSweet Potato Vine in SanskritCruelness in SanskritObstructor in SanskritGrumble in SanskritExpiry in SanskritTime And Time Again in SanskritStaring in SanskritExpiry in SanskritVisible Light in SanskritUnblushing in SanskritVoluptuous in Sanskrit53 in SanskritClassical Music in SanskritContamination in Sanskrit