Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Minute Sanskrit Meaning

एक-घटिकायाः षष्टितमः अंशः।; भोः त्वम् तस्य क्षणपादम् उत्तरम् धावनस्य मर्यादायाः पारं गतः।, क्षणः, घण्टा, निमिषः, पर्व, प्रवणः

Definition

यः स्थूलः नास्ति।
एक-घटिकायाः षष्टितमः अंशः।;:भोः त्वम् तस्य क्षणम् उत्तरम् धावनस्य मर्यादायाः पारं गतः।
यः ज्ञातुं सुकरः नास्ति।
अल्पकालः।
तद् अन्तरं यद् एकस्मिन् क्षणे क्राम्यते।

Example


अस्य कठिनस्य प्रश्नस्य समाधानं प्रश्नकर्तारम् एव प्रष्टव्यम्।
इतः मम गृहं दश निमेषम् एव अस्ति।