Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mirky Sanskrit Meaning

अप्रकाश, तमस्विन्, तमोभूत, तमोमय, तमोवृत, तामस, तामसिक, निरालोक, सतिमिर, सान्धकार, हतज्योतिस्

Definition

यस्य सीमा नास्ति।
प्रकाशस्य अभावः।
अन्धकारेण युक्तः।
यद् न ज्ञातम्।
प्रतिकूले सति तैक्ष्ण्यस्य प्रबोधः।
शास्त्रेषु वर्णितः नवग्रहेषु एकः ग्रहः।
यः अज्ञानेन परिपूर्णः।

यः सुलभः नास्ति।
यद् मुद्रित्वा प्रकाशितं नास्ति।

Example

सूर्यास्ताद् अनन्तरम् अन्धःकारः भवति।
कृष्णस्य जन्म भाद्रपदमासस्य तमोमय्यां रात्रौ अभवत्।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
मम क्रोधः शाम्यति।
भवतः पुत्रस्य जन्मपत्रिकायां सप्तमे स्थाने राहुः अस्ति।
अज्ञानी