Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mirthful Sanskrit Meaning

आस्वादकः, रसिकः, हास्य

Definition

आनन्देन सहितः।
विवेकोऽस्यास्तीति।
खगविशेषः।
यद् विनोदेन परिपूर्णम्।
धैर्ययुक्तः।
यः प्रसीदतिः।
यः आकर्षकरीत्या सज्जीभवति।
मनोरञ्जकं कार्यं वार्ता वा।
सुखभोगे आसक्तः।
यस्य अनुरञ्जनं जातम्।
यः आस्वादयति।
यं जनाः हसन्ति।
हसनक्रिया।
साहित्ये नवरसेषु विकृताकारवाग्वेशचेष्टादेः कुतुकोद्भवः रसः।
गानप्रकारः
गीतप्रकारः।
उपहासस्य य

Example

सन्तुष्टस्य जीवनम् आनन्दि अस्ति।
दृष्टादृष्टांस्तथा भोगान् वाञ्छमाना विवेकिनः दानानि च प्रयच्छन्ति पूर्णधर्माश्च कुर्वते।
आम्रः सरसः अस्ति।
सारसाय मत्स्यं रोचते।
तस्य पार्श्वे नैकाः विनोदकाः ग्रन्थाः सन्ति।
वीरः व्यक्तिः धैर्यात् नैकानि कार्याणि लीलया करोति।
विवाहादिषु अव