Mischief Sanskrit Meaning
केली, लीला
Definition
चान्द्रमासस्य तानि पञ्चदशानि दिनानि येषु तमो वर्धते।
व्यापारे अर्थस्य अपागमः।
अनुचितं कार्यम्।
हितस्य विपरितः भावः।
यः कारागारे अस्ति वा यस्मै कारावासस्य दण्डः दत्तः।
राज्ञः यशसः कीर्तेः च यः वर्णनं करोति।
मनोविनोदनार्थे कार्यम्
अनिष्टपरिणामः।
कस्यापि मूर्तस्य अमूर्तस्य वा वस्तुनः नष्टत्वेन अथवा अन्येन केनचित् कृतेन नष्टत्वेन जायमाना व्
Example
तमिस्रपक्षेपि सह प्रियाभिर्ज्योत्स्ना वतो निर्वशति प्रदोषात्।
अस्मिन् व्यापारे व्ययः जातः।
कस्मैपि अपकारः न करणीया।
कस्यापि अहितम् न कर्तव्यम्।
बन्दिः कारागारात् पलायते।
राजा प्रसन्नः भूत्वा बन्दिनं स्वस्य मन्त्रिणं घोषयति।
श्वसनं यदि नासिकया
Sough in SanskritGranary in SanskritHard Liquor in SanskritHeat Energy in SanskritElectrical Power in SanskritAbandon in SanskritTendency in SanskritDisposition in SanskritStraight Off in SanskritHelmsman in SanskritCheer in SanskritWell-favored in SanskritSquare Away in SanskritYearn in SanskritPod in SanskritTransparency in SanskritListening in SanskritVacate in SanskritVirgin in SanskritHearable in Sanskrit