Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mischievous Sanskrit Meaning

असद्ग्रह, काहल, खल, खादुक, च, चेष्टालु, धूर्त, पियारु, बन्धुर, विष्व, शरारु, शर्शरीक, हत्रु, हानुक

Definition

यः न स्थिरः तथा च यस्य मतिः अस्थिरा।
यः कलहं करोति।
दुर्गुणयुक्तः।
यः अकारणमेव जनान् पीडयति।
यः निरन्तरं पीडयति।
इस्लामादिषु धर्मेषु तमोगुणप्रधानः पुरुषः यः तेषाम् ईश्वरस्य तथा च धर्मस्य विरुद्धम् आचरति।

Example

मोहनः चञ्चलः सः शान्तमनसा कर्म कर्तुं न शक्नोति।
कलहकारिणः दूरमेव वरम्।
सः नीचः पुरुषः अस्ति।
अयं पुरुषः निरङ्कुशः वर्तते।
चेष्टालवः बालाः जनान् पीडयन्ति।
पिशाचः जनान् अधर्ममार्गेण नयति।