Mischievous Sanskrit Meaning
असद्ग्रह, काहल, खल, खादुक, च, चेष्टालु, धूर्त, पियारु, बन्धुर, विष्व, शरारु, शर्शरीक, हत्रु, हानुक
Definition
यः न स्थिरः तथा च यस्य मतिः अस्थिरा।
यः कलहं करोति।
दुर्गुणयुक्तः।
यः अकारणमेव जनान् पीडयति।
यः निरन्तरं पीडयति।
इस्लामादिषु धर्मेषु तमोगुणप्रधानः पुरुषः यः तेषाम् ईश्वरस्य तथा च धर्मस्य विरुद्धम् आचरति।
Example
मोहनः चञ्चलः सः शान्तमनसा कर्म कर्तुं न शक्नोति।
कलहकारिणः दूरमेव वरम्।
सः नीचः पुरुषः अस्ति।
अयं पुरुषः निरङ्कुशः वर्तते।
चेष्टालवः बालाः जनान् पीडयन्ति।
पिशाचः जनान् अधर्ममार्गेण नयति।
Festering in SanskritCry in SanskritLoan Shark in SanskritSita in SanskritLiver in SanskritResponsibility in SanskritDependent in SanskritMeaningful in SanskritBoat in SanskritShape Up in SanskritAutopsy in SanskritBrush in SanskritCoal in SanskritCall For in SanskritAdjudicate in SanskritConstitution in SanskritArsehole in SanskritReceptor in SanskritKnocker in SanskritDuet in Sanskrit