Misconduct Sanskrit Meaning
अधर्मः, कदाचरणम्, कुधर्मः, दुराचरणम्, दुराचारः
Definition
दुश्चरित्रस्य अवस्था भावो वा।
अन्यैः सह बलपूर्वकः कृतः अनुचितः व्यवहारः।
धर्मस्य विरोधिकार्यम्।
दुष्टम् आचरणम्।
Example
दौर्जन्यात् त्राहि।
आङ्ग्लशासनस्य अत्याचारेण भारतीया प्रजा पीडिता आसीत्।
अधुना समाजे कुधर्मः प्रसारितः।
केनापि सह दुर्व्यवहारः न कर्तव्यः।
Keep Down in SanskritVillain in SanskritChamaeleon in SanskritSlap in SanskritQuickly in SanskritRespect in SanskritAngulate in SanskritHarm in SanskritGrace in SanskritWasting in SanskritUnrivalled in SanskritVitiated in SanskritDejected in SanskritSkanda in SanskritExtended in SanskritMickle in SanskritPrick in SanskritDeath in SanskritReturn in SanskritSolar Day in Sanskrit